Declension table of ?gaṇayat

Deva

NeuterSingularDualPlural
Nominativegaṇayat gaṇayantī gaṇayatī gaṇayanti
Vocativegaṇayat gaṇayantī gaṇayatī gaṇayanti
Accusativegaṇayat gaṇayantī gaṇayatī gaṇayanti
Instrumentalgaṇayatā gaṇayadbhyām gaṇayadbhiḥ
Dativegaṇayate gaṇayadbhyām gaṇayadbhyaḥ
Ablativegaṇayataḥ gaṇayadbhyām gaṇayadbhyaḥ
Genitivegaṇayataḥ gaṇayatoḥ gaṇayatām
Locativegaṇayati gaṇayatoḥ gaṇayatsu

Adverb -gaṇayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria