Declension table of ?gaṇayat

Deva

MasculineSingularDualPlural
Nominativegaṇayan gaṇayantau gaṇayantaḥ
Vocativegaṇayan gaṇayantau gaṇayantaḥ
Accusativegaṇayantam gaṇayantau gaṇayataḥ
Instrumentalgaṇayatā gaṇayadbhyām gaṇayadbhiḥ
Dativegaṇayate gaṇayadbhyām gaṇayadbhyaḥ
Ablativegaṇayataḥ gaṇayadbhyām gaṇayadbhyaḥ
Genitivegaṇayataḥ gaṇayatoḥ gaṇayatām
Locativegaṇayati gaṇayatoḥ gaṇayatsu

Compound gaṇayat -

Adverb -gaṇayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria