Declension table of ?gaṇayamāna

Deva

NeuterSingularDualPlural
Nominativegaṇayamānam gaṇayamāne gaṇayamānāni
Vocativegaṇayamāna gaṇayamāne gaṇayamānāni
Accusativegaṇayamānam gaṇayamāne gaṇayamānāni
Instrumentalgaṇayamānena gaṇayamānābhyām gaṇayamānaiḥ
Dativegaṇayamānāya gaṇayamānābhyām gaṇayamānebhyaḥ
Ablativegaṇayamānāt gaṇayamānābhyām gaṇayamānebhyaḥ
Genitivegaṇayamānasya gaṇayamānayoḥ gaṇayamānānām
Locativegaṇayamāne gaṇayamānayoḥ gaṇayamāneṣu

Compound gaṇayamāna -

Adverb -gaṇayamānam -gaṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria