सुबन्तावली ?गणयज्ञ

Roma

पुमान्एकद्विबहु
प्रथमागणयज्ञः गणयज्ञौ गणयज्ञाः
सम्बोधनम्गणयज्ञ गणयज्ञौ गणयज्ञाः
द्वितीयागणयज्ञम् गणयज्ञौ गणयज्ञान्
तृतीयागणयज्ञेन गणयज्ञाभ्याम् गणयज्ञैः गणयज्ञेभिः
चतुर्थीगणयज्ञाय गणयज्ञाभ्याम् गणयज्ञेभ्यः
पञ्चमीगणयज्ञात् गणयज्ञाभ्याम् गणयज्ञेभ्यः
षष्ठीगणयज्ञस्य गणयज्ञयोः गणयज्ञानाम्
सप्तमीगणयज्ञे गणयज्ञयोः गणयज्ञेषु

समास गणयज्ञ

अव्यय ॰गणयज्ञम् ॰गणयज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria