Declension table of gaṇatva

Deva

NeuterSingularDualPlural
Nominativegaṇatvam gaṇatve gaṇatvāni
Vocativegaṇatva gaṇatve gaṇatvāni
Accusativegaṇatvam gaṇatve gaṇatvāni
Instrumentalgaṇatvena gaṇatvābhyām gaṇatvaiḥ
Dativegaṇatvāya gaṇatvābhyām gaṇatvebhyaḥ
Ablativegaṇatvāt gaṇatvābhyām gaṇatvebhyaḥ
Genitivegaṇatvasya gaṇatvayoḥ gaṇatvānām
Locativegaṇatve gaṇatvayoḥ gaṇatveṣu

Compound gaṇatva -

Adverb -gaṇatvam -gaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria