सुबन्तावली ?गणरूपक

Roma

पुमान्एकद्विबहु
प्रथमागणरूपकः गणरूपकौ गणरूपकाः
सम्बोधनम्गणरूपक गणरूपकौ गणरूपकाः
द्वितीयागणरूपकम् गणरूपकौ गणरूपकान्
तृतीयागणरूपकेण गणरूपकाभ्याम् गणरूपकैः गणरूपकेभिः
चतुर्थीगणरूपकाय गणरूपकाभ्याम् गणरूपकेभ्यः
पञ्चमीगणरूपकात् गणरूपकाभ्याम् गणरूपकेभ्यः
षष्ठीगणरूपकस्य गणरूपकयोः गणरूपकाणाम्
सप्तमीगणरूपके गणरूपकयोः गणरूपकेषु

समास गणरूपक

अव्यय ॰गणरूपकम् ॰गणरूपकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria