सुबन्तावली ?गणपूर्व

Roma

पुमान्एकद्विबहु
प्रथमागणपूर्वः गणपूर्वौ गणपूर्वाः
सम्बोधनम्गणपूर्व गणपूर्वौ गणपूर्वाः
द्वितीयागणपूर्वम् गणपूर्वौ गणपूर्वान्
तृतीयागणपूर्वेण गणपूर्वाभ्याम् गणपूर्वैः गणपूर्वेभिः
चतुर्थीगणपूर्वाय गणपूर्वाभ्याम् गणपूर्वेभ्यः
पञ्चमीगणपूर्वात् गणपूर्वाभ्याम् गणपूर्वेभ्यः
षष्ठीगणपूर्वस्य गणपूर्वयोः गणपूर्वाणाम्
सप्तमीगणपूर्वे गणपूर्वयोः गणपूर्वेषु

समास गणपूर्व

अव्यय ॰गणपूर्वम् ॰गणपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria