Declension table of gaṇapatyatharvaśīrṣa

Deva

NeuterSingularDualPlural
Nominativegaṇapatyatharvaśīrṣam gaṇapatyatharvaśīrṣe gaṇapatyatharvaśīrṣāṇi
Vocativegaṇapatyatharvaśīrṣa gaṇapatyatharvaśīrṣe gaṇapatyatharvaśīrṣāṇi
Accusativegaṇapatyatharvaśīrṣam gaṇapatyatharvaśīrṣe gaṇapatyatharvaśīrṣāṇi
Instrumentalgaṇapatyatharvaśīrṣeṇa gaṇapatyatharvaśīrṣābhyām gaṇapatyatharvaśīrṣaiḥ
Dativegaṇapatyatharvaśīrṣāya gaṇapatyatharvaśīrṣābhyām gaṇapatyatharvaśīrṣebhyaḥ
Ablativegaṇapatyatharvaśīrṣāt gaṇapatyatharvaśīrṣābhyām gaṇapatyatharvaśīrṣebhyaḥ
Genitivegaṇapatyatharvaśīrṣasya gaṇapatyatharvaśīrṣayoḥ gaṇapatyatharvaśīrṣāṇām
Locativegaṇapatyatharvaśīrṣe gaṇapatyatharvaśīrṣayoḥ gaṇapatyatharvaśīrṣeṣu

Compound gaṇapatyatharvaśīrṣa -

Adverb -gaṇapatyatharvaśīrṣam -gaṇapatyatharvaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria