Declension table of gaṇapati

Deva

MasculineSingularDualPlural
Nominativegaṇapatiḥ gaṇapatī gaṇapatayaḥ
Vocativegaṇapate gaṇapatī gaṇapatayaḥ
Accusativegaṇapatim gaṇapatī gaṇapatīn
Instrumentalgaṇapatinā gaṇapatibhyām gaṇapatibhiḥ
Dativegaṇapataye gaṇapatibhyām gaṇapatibhyaḥ
Ablativegaṇapateḥ gaṇapatibhyām gaṇapatibhyaḥ
Genitivegaṇapateḥ gaṇapatyoḥ gaṇapatīnām
Locativegaṇapatau gaṇapatyoḥ gaṇapatiṣu

Compound gaṇapati -

Adverb -gaṇapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria