Declension table of gaṇapāṭha

Deva

MasculineSingularDualPlural
Nominativegaṇapāṭhaḥ gaṇapāṭhau gaṇapāṭhāḥ
Vocativegaṇapāṭha gaṇapāṭhau gaṇapāṭhāḥ
Accusativegaṇapāṭham gaṇapāṭhau gaṇapāṭhān
Instrumentalgaṇapāṭhena gaṇapāṭhābhyām gaṇapāṭhaiḥ gaṇapāṭhebhiḥ
Dativegaṇapāṭhāya gaṇapāṭhābhyām gaṇapāṭhebhyaḥ
Ablativegaṇapāṭhāt gaṇapāṭhābhyām gaṇapāṭhebhyaḥ
Genitivegaṇapāṭhasya gaṇapāṭhayoḥ gaṇapāṭhānām
Locativegaṇapāṭhe gaṇapāṭhayoḥ gaṇapāṭheṣu

Compound gaṇapāṭha -

Adverb -gaṇapāṭham -gaṇapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria