Declension table of gaṇanīya

Deva

MasculineSingularDualPlural
Nominativegaṇanīyaḥ gaṇanīyau gaṇanīyāḥ
Vocativegaṇanīya gaṇanīyau gaṇanīyāḥ
Accusativegaṇanīyam gaṇanīyau gaṇanīyān
Instrumentalgaṇanīyena gaṇanīyābhyām gaṇanīyaiḥ gaṇanīyebhiḥ
Dativegaṇanīyāya gaṇanīyābhyām gaṇanīyebhyaḥ
Ablativegaṇanīyāt gaṇanīyābhyām gaṇanīyebhyaḥ
Genitivegaṇanīyasya gaṇanīyayoḥ gaṇanīyānām
Locativegaṇanīye gaṇanīyayoḥ gaṇanīyeṣu

Compound gaṇanīya -

Adverb -gaṇanīyam -gaṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria