Declension table of gaṇanāyaka

Deva

MasculineSingularDualPlural
Nominativegaṇanāyakaḥ gaṇanāyakau gaṇanāyakāḥ
Vocativegaṇanāyaka gaṇanāyakau gaṇanāyakāḥ
Accusativegaṇanāyakam gaṇanāyakau gaṇanāyakān
Instrumentalgaṇanāyakena gaṇanāyakābhyām gaṇanāyakaiḥ gaṇanāyakebhiḥ
Dativegaṇanāyakāya gaṇanāyakābhyām gaṇanāyakebhyaḥ
Ablativegaṇanāyakāt gaṇanāyakābhyām gaṇanāyakebhyaḥ
Genitivegaṇanāyakasya gaṇanāyakayoḥ gaṇanāyakānām
Locativegaṇanāyake gaṇanāyakayoḥ gaṇanāyakeṣu

Compound gaṇanāyaka -

Adverb -gaṇanāyakam -gaṇanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria