सुबन्तावली ?गणनाथ

Roma

पुमान्एकद्विबहु
प्रथमागणनाथः गणनाथौ गणनाथाः
सम्बोधनम्गणनाथ गणनाथौ गणनाथाः
द्वितीयागणनाथम् गणनाथौ गणनाथान्
तृतीयागणनाथेन गणनाथाभ्याम् गणनाथैः गणनाथेभिः
चतुर्थीगणनाथाय गणनाथाभ्याम् गणनाथेभ्यः
पञ्चमीगणनाथात् गणनाथाभ्याम् गणनाथेभ्यः
षष्ठीगणनाथस्य गणनाथयोः गणनाथानाम्
सप्तमीगणनाथे गणनाथयोः गणनाथेषु

समास गणनाथ

अव्यय ॰गणनाथम् ॰गणनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria