Declension table of gaṇana

Deva

NeuterSingularDualPlural
Nominativegaṇanam gaṇane gaṇanāni
Vocativegaṇana gaṇane gaṇanāni
Accusativegaṇanam gaṇane gaṇanāni
Instrumentalgaṇanena gaṇanābhyām gaṇanaiḥ
Dativegaṇanāya gaṇanābhyām gaṇanebhyaḥ
Ablativegaṇanāt gaṇanābhyām gaṇanebhyaḥ
Genitivegaṇanasya gaṇanayoḥ gaṇanānām
Locativegaṇane gaṇanayoḥ gaṇaneṣu

Compound gaṇana -

Adverb -gaṇanam -gaṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria