सुबन्तावली ?गणकमहामात्र

Roma

पुमान्एकद्विबहु
प्रथमागणकमहामात्रः गणकमहामात्रौ गणकमहामात्राः
सम्बोधनम्गणकमहामात्र गणकमहामात्रौ गणकमहामात्राः
द्वितीयागणकमहामात्रम् गणकमहामात्रौ गणकमहामात्रान्
तृतीयागणकमहामात्रेण गणकमहामात्राभ्याम् गणकमहामात्रैः गणकमहामात्रेभिः
चतुर्थीगणकमहामात्राय गणकमहामात्राभ्याम् गणकमहामात्रेभ्यः
पञ्चमीगणकमहामात्रात् गणकमहामात्राभ्याम् गणकमहामात्रेभ्यः
षष्ठीगणकमहामात्रस्य गणकमहामात्रयोः गणकमहामात्राणाम्
सप्तमीगणकमहामात्रे गणकमहामात्रयोः गणकमहामात्रेषु

समास गणकमहामात्र

अव्यय ॰गणकमहामात्रम् ॰गणकमहामात्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria