Declension table of gaṇaka

Deva

NeuterSingularDualPlural
Nominativegaṇakam gaṇake gaṇakāni
Vocativegaṇaka gaṇake gaṇakāni
Accusativegaṇakam gaṇake gaṇakāni
Instrumentalgaṇakena gaṇakābhyām gaṇakaiḥ
Dativegaṇakāya gaṇakābhyām gaṇakebhyaḥ
Ablativegaṇakāt gaṇakābhyām gaṇakebhyaḥ
Genitivegaṇakasya gaṇakayoḥ gaṇakānām
Locativegaṇake gaṇakayoḥ gaṇakeṣu

Compound gaṇaka -

Adverb -gaṇakam -gaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria