Declension table of gaṇaka

Deva

MasculineSingularDualPlural
Nominativegaṇakaḥ gaṇakau gaṇakāḥ
Vocativegaṇaka gaṇakau gaṇakāḥ
Accusativegaṇakam gaṇakau gaṇakān
Instrumentalgaṇakena gaṇakābhyām gaṇakaiḥ gaṇakebhiḥ
Dativegaṇakāya gaṇakābhyām gaṇakebhyaḥ
Ablativegaṇakāt gaṇakābhyām gaṇakebhyaḥ
Genitivegaṇakasya gaṇakayoḥ gaṇakānām
Locativegaṇake gaṇakayoḥ gaṇakeṣu

Compound gaṇaka -

Adverb -gaṇakam -gaṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria