Declension table of gaṇḍi

Deva

MasculineSingularDualPlural
Nominativegaṇḍiḥ gaṇḍī gaṇḍayaḥ
Vocativegaṇḍe gaṇḍī gaṇḍayaḥ
Accusativegaṇḍim gaṇḍī gaṇḍīn
Instrumentalgaṇḍinā gaṇḍibhyām gaṇḍibhiḥ
Dativegaṇḍaye gaṇḍibhyām gaṇḍibhyaḥ
Ablativegaṇḍeḥ gaṇḍibhyām gaṇḍibhyaḥ
Genitivegaṇḍeḥ gaṇḍyoḥ gaṇḍīnām
Locativegaṇḍau gaṇḍyoḥ gaṇḍiṣu

Compound gaṇḍi -

Adverb -gaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria