Declension table of gaṇḍavyūha

Deva

MasculineSingularDualPlural
Nominativegaṇḍavyūhaḥ gaṇḍavyūhau gaṇḍavyūhāḥ
Vocativegaṇḍavyūha gaṇḍavyūhau gaṇḍavyūhāḥ
Accusativegaṇḍavyūham gaṇḍavyūhau gaṇḍavyūhān
Instrumentalgaṇḍavyūhena gaṇḍavyūhābhyām gaṇḍavyūhaiḥ gaṇḍavyūhebhiḥ
Dativegaṇḍavyūhāya gaṇḍavyūhābhyām gaṇḍavyūhebhyaḥ
Ablativegaṇḍavyūhāt gaṇḍavyūhābhyām gaṇḍavyūhebhyaḥ
Genitivegaṇḍavyūhasya gaṇḍavyūhayoḥ gaṇḍavyūhānām
Locativegaṇḍavyūhe gaṇḍavyūhayoḥ gaṇḍavyūheṣu

Compound gaṇḍavyūha -

Adverb -gaṇḍavyūham -gaṇḍavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria