सुबन्तावली ?गण्डकरट

Roma

पुमान्एकद्विबहु
प्रथमागण्डकरटः गण्डकरटौ गण्डकरटाः
सम्बोधनम्गण्डकरट गण्डकरटौ गण्डकरटाः
द्वितीयागण्डकरटम् गण्डकरटौ गण्डकरटान्
तृतीयागण्डकरटेन गण्डकरटाभ्याम् गण्डकरटैः गण्डकरटेभिः
चतुर्थीगण्डकरटाय गण्डकरटाभ्याम् गण्डकरटेभ्यः
पञ्चमीगण्डकरटात् गण्डकरटाभ्याम् गण्डकरटेभ्यः
षष्ठीगण्डकरटस्य गण्डकरटयोः गण्डकरटानाम्
सप्तमीगण्डकरटे गण्डकरटयोः गण्डकरटेषु

समास गण्डकरट

अव्यय ॰गण्डकरटम् ॰गण्डकरटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria