Declension table of gaṇḍaka

Deva

MasculineSingularDualPlural
Nominativegaṇḍakaḥ gaṇḍakau gaṇḍakāḥ
Vocativegaṇḍaka gaṇḍakau gaṇḍakāḥ
Accusativegaṇḍakam gaṇḍakau gaṇḍakān
Instrumentalgaṇḍakena gaṇḍakābhyām gaṇḍakaiḥ gaṇḍakebhiḥ
Dativegaṇḍakāya gaṇḍakābhyām gaṇḍakebhyaḥ
Ablativegaṇḍakāt gaṇḍakābhyām gaṇḍakebhyaḥ
Genitivegaṇḍakasya gaṇḍakayoḥ gaṇḍakānām
Locativegaṇḍake gaṇḍakayoḥ gaṇḍakeṣu

Compound gaṇḍaka -

Adverb -gaṇḍakam -gaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria