Declension table of gaṇḍabheruṇḍa

Deva

MasculineSingularDualPlural
Nominativegaṇḍabheruṇḍaḥ gaṇḍabheruṇḍau gaṇḍabheruṇḍāḥ
Vocativegaṇḍabheruṇḍa gaṇḍabheruṇḍau gaṇḍabheruṇḍāḥ
Accusativegaṇḍabheruṇḍam gaṇḍabheruṇḍau gaṇḍabheruṇḍān
Instrumentalgaṇḍabheruṇḍena gaṇḍabheruṇḍābhyām gaṇḍabheruṇḍaiḥ gaṇḍabheruṇḍebhiḥ
Dativegaṇḍabheruṇḍāya gaṇḍabheruṇḍābhyām gaṇḍabheruṇḍebhyaḥ
Ablativegaṇḍabheruṇḍāt gaṇḍabheruṇḍābhyām gaṇḍabheruṇḍebhyaḥ
Genitivegaṇḍabheruṇḍasya gaṇḍabheruṇḍayoḥ gaṇḍabheruṇḍānām
Locativegaṇḍabheruṇḍe gaṇḍabheruṇḍayoḥ gaṇḍabheruṇḍeṣu

Compound gaṇḍabheruṇḍa -

Adverb -gaṇḍabheruṇḍam -gaṇḍabheruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria