Declension table of gaṇḍabheda

Deva

MasculineSingularDualPlural
Nominativegaṇḍabhedaḥ gaṇḍabhedau gaṇḍabhedāḥ
Vocativegaṇḍabheda gaṇḍabhedau gaṇḍabhedāḥ
Accusativegaṇḍabhedam gaṇḍabhedau gaṇḍabhedān
Instrumentalgaṇḍabhedena gaṇḍabhedābhyām gaṇḍabhedaiḥ gaṇḍabhedebhiḥ
Dativegaṇḍabhedāya gaṇḍabhedābhyām gaṇḍabhedebhyaḥ
Ablativegaṇḍabhedāt gaṇḍabhedābhyām gaṇḍabhedebhyaḥ
Genitivegaṇḍabhedasya gaṇḍabhedayoḥ gaṇḍabhedānām
Locativegaṇḍabhede gaṇḍabhedayoḥ gaṇḍabhedeṣu

Compound gaṇḍabheda -

Adverb -gaṇḍabhedam -gaṇḍabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria