Declension table of ?gaṇḍānta

Deva

NeuterSingularDualPlural
Nominativegaṇḍāntam gaṇḍānte gaṇḍāntāni
Vocativegaṇḍānta gaṇḍānte gaṇḍāntāni
Accusativegaṇḍāntam gaṇḍānte gaṇḍāntāni
Instrumentalgaṇḍāntena gaṇḍāntābhyām gaṇḍāntaiḥ
Dativegaṇḍāntāya gaṇḍāntābhyām gaṇḍāntebhyaḥ
Ablativegaṇḍāntāt gaṇḍāntābhyām gaṇḍāntebhyaḥ
Genitivegaṇḍāntasya gaṇḍāntayoḥ gaṇḍāntānām
Locativegaṇḍānte gaṇḍāntayoḥ gaṇḍānteṣu

Compound gaṇḍānta -

Adverb -gaṇḍāntam -gaṇḍāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria