Declension table of gaṇḍa

Deva

NeuterSingularDualPlural
Nominativegaṇḍam gaṇḍe gaṇḍāni
Vocativegaṇḍa gaṇḍe gaṇḍāni
Accusativegaṇḍam gaṇḍe gaṇḍāni
Instrumentalgaṇḍena gaṇḍābhyām gaṇḍaiḥ
Dativegaṇḍāya gaṇḍābhyām gaṇḍebhyaḥ
Ablativegaṇḍāt gaṇḍābhyām gaṇḍebhyaḥ
Genitivegaṇḍasya gaṇḍayoḥ gaṇḍānām
Locativegaṇḍe gaṇḍayoḥ gaṇḍeṣu

Compound gaṇḍa -

Adverb -gaṇḍam -gaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria