सुबन्तावली ?गडि

Roma

पुमान्एकद्विबहु
प्रथमागडिः गडी गडयः
सम्बोधनम्गडे गडी गडयः
द्वितीयागडिम् गडी गडीन्
तृतीयागडिना गडिभ्याम् गडिभिः
चतुर्थीगडये गडिभ्याम् गडिभ्यः
पञ्चमीगडेः गडिभ्याम् गडिभ्यः
षष्ठीगडेः गड्योः गडीनाम्
सप्तमीगडौ गड्योः गडिषु

समास गडि

अव्यय ॰गडि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria