Declension table of gaḍa

Deva

MasculineSingularDualPlural
Nominativegaḍaḥ gaḍau gaḍāḥ
Vocativegaḍa gaḍau gaḍāḥ
Accusativegaḍam gaḍau gaḍān
Instrumentalgaḍena gaḍābhyām gaḍaiḥ gaḍebhiḥ
Dativegaḍāya gaḍābhyām gaḍebhyaḥ
Ablativegaḍāt gaḍābhyām gaḍebhyaḥ
Genitivegaḍasya gaḍayoḥ gaḍānām
Locativegaḍe gaḍayoḥ gaḍeṣu

Compound gaḍa -

Adverb -gaḍam -gaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria