Declension table of ?gañjyā

Deva

FeminineSingularDualPlural
Nominativegañjyā gañjye gañjyāḥ
Vocativegañjye gañjye gañjyāḥ
Accusativegañjyām gañjye gañjyāḥ
Instrumentalgañjyayā gañjyābhyām gañjyābhiḥ
Dativegañjyāyai gañjyābhyām gañjyābhyaḥ
Ablativegañjyāyāḥ gañjyābhyām gañjyābhyaḥ
Genitivegañjyāyāḥ gañjyayoḥ gañjyānām
Locativegañjyāyām gañjyayoḥ gañjyāsu

Adverb -gañjyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria