Declension table of ?gañjya

Deva

NeuterSingularDualPlural
Nominativegañjyam gañjye gañjyāni
Vocativegañjya gañjye gañjyāni
Accusativegañjyam gañjye gañjyāni
Instrumentalgañjyena gañjyābhyām gañjyaiḥ
Dativegañjyāya gañjyābhyām gañjyebhyaḥ
Ablativegañjyāt gañjyābhyām gañjyebhyaḥ
Genitivegañjyasya gañjyayoḥ gañjyānām
Locativegañjye gañjyayoḥ gañjyeṣu

Compound gañjya -

Adverb -gañjyam -gañjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria