Declension table of ?gañjitavat

Deva

NeuterSingularDualPlural
Nominativegañjitavat gañjitavantī gañjitavatī gañjitavanti
Vocativegañjitavat gañjitavantī gañjitavatī gañjitavanti
Accusativegañjitavat gañjitavantī gañjitavatī gañjitavanti
Instrumentalgañjitavatā gañjitavadbhyām gañjitavadbhiḥ
Dativegañjitavate gañjitavadbhyām gañjitavadbhyaḥ
Ablativegañjitavataḥ gañjitavadbhyām gañjitavadbhyaḥ
Genitivegañjitavataḥ gañjitavatoḥ gañjitavatām
Locativegañjitavati gañjitavatoḥ gañjitavatsu

Adverb -gañjitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria