Declension table of ?gañjitavat

Deva

MasculineSingularDualPlural
Nominativegañjitavān gañjitavantau gañjitavantaḥ
Vocativegañjitavan gañjitavantau gañjitavantaḥ
Accusativegañjitavantam gañjitavantau gañjitavataḥ
Instrumentalgañjitavatā gañjitavadbhyām gañjitavadbhiḥ
Dativegañjitavate gañjitavadbhyām gañjitavadbhyaḥ
Ablativegañjitavataḥ gañjitavadbhyām gañjitavadbhyaḥ
Genitivegañjitavataḥ gañjitavatoḥ gañjitavatām
Locativegañjitavati gañjitavatoḥ gañjitavatsu

Compound gañjitavat -

Adverb -gañjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria