Declension table of ?gañjiṣyantī

Deva

FeminineSingularDualPlural
Nominativegañjiṣyantī gañjiṣyantyau gañjiṣyantyaḥ
Vocativegañjiṣyanti gañjiṣyantyau gañjiṣyantyaḥ
Accusativegañjiṣyantīm gañjiṣyantyau gañjiṣyantīḥ
Instrumentalgañjiṣyantyā gañjiṣyantībhyām gañjiṣyantībhiḥ
Dativegañjiṣyantyai gañjiṣyantībhyām gañjiṣyantībhyaḥ
Ablativegañjiṣyantyāḥ gañjiṣyantībhyām gañjiṣyantībhyaḥ
Genitivegañjiṣyantyāḥ gañjiṣyantyoḥ gañjiṣyantīnām
Locativegañjiṣyantyām gañjiṣyantyoḥ gañjiṣyantīṣu

Compound gañjiṣyanti - gañjiṣyantī -

Adverb -gañjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria