Declension table of ?gañjanīya

Deva

NeuterSingularDualPlural
Nominativegañjanīyam gañjanīye gañjanīyāni
Vocativegañjanīya gañjanīye gañjanīyāni
Accusativegañjanīyam gañjanīye gañjanīyāni
Instrumentalgañjanīyena gañjanīyābhyām gañjanīyaiḥ
Dativegañjanīyāya gañjanīyābhyām gañjanīyebhyaḥ
Ablativegañjanīyāt gañjanīyābhyām gañjanīyebhyaḥ
Genitivegañjanīyasya gañjanīyayoḥ gañjanīyānām
Locativegañjanīye gañjanīyayoḥ gañjanīyeṣu

Compound gañjanīya -

Adverb -gañjanīyam -gañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria