Declension table of ?gañjanīya

Deva

MasculineSingularDualPlural
Nominativegañjanīyaḥ gañjanīyau gañjanīyāḥ
Vocativegañjanīya gañjanīyau gañjanīyāḥ
Accusativegañjanīyam gañjanīyau gañjanīyān
Instrumentalgañjanīyena gañjanīyābhyām gañjanīyaiḥ gañjanīyebhiḥ
Dativegañjanīyāya gañjanīyābhyām gañjanīyebhyaḥ
Ablativegañjanīyāt gañjanīyābhyām gañjanīyebhyaḥ
Genitivegañjanīyasya gañjanīyayoḥ gañjanīyānām
Locativegañjanīye gañjanīyayoḥ gañjanīyeṣu

Compound gañjanīya -

Adverb -gañjanīyam -gañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria