Declension table of ?gañjamāna

Deva

NeuterSingularDualPlural
Nominativegañjamānam gañjamāne gañjamānāni
Vocativegañjamāna gañjamāne gañjamānāni
Accusativegañjamānam gañjamāne gañjamānāni
Instrumentalgañjamānena gañjamānābhyām gañjamānaiḥ
Dativegañjamānāya gañjamānābhyām gañjamānebhyaḥ
Ablativegañjamānāt gañjamānābhyām gañjamānebhyaḥ
Genitivegañjamānasya gañjamānayoḥ gañjamānānām
Locativegañjamāne gañjamānayoḥ gañjamāneṣu

Compound gañjamāna -

Adverb -gañjamānam -gañjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria