सुबन्तावली ?गृत्समति

Roma

पुमान्एकद्विबहु
प्रथमागृत्समतिः गृत्समती गृत्समतयः
सम्बोधनम्गृत्समते गृत्समती गृत्समतयः
द्वितीयागृत्समतिम् गृत्समती गृत्समतीन्
तृतीयागृत्समतिना गृत्समतिभ्याम् गृत्समतिभिः
चतुर्थीगृत्समतये गृत्समतिभ्याम् गृत्समतिभ्यः
पञ्चमीगृत्समतेः गृत्समतिभ्याम् गृत्समतिभ्यः
षष्ठीगृत्समतेः गृत्समत्योः गृत्समतीनाम्
सप्तमीगृत्समतौ गृत्समत्योः गृत्समतिषु

समास गृत्समति

अव्यय ॰गृत्समति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria