Declension table of gṛtsamada

Deva

MasculineSingularDualPlural
Nominativegṛtsamadaḥ gṛtsamadau gṛtsamadāḥ
Vocativegṛtsamada gṛtsamadau gṛtsamadāḥ
Accusativegṛtsamadam gṛtsamadau gṛtsamadān
Instrumentalgṛtsamadena gṛtsamadābhyām gṛtsamadaiḥ gṛtsamadebhiḥ
Dativegṛtsamadāya gṛtsamadābhyām gṛtsamadebhyaḥ
Ablativegṛtsamadāt gṛtsamadābhyām gṛtsamadebhyaḥ
Genitivegṛtsamadasya gṛtsamadayoḥ gṛtsamadānām
Locativegṛtsamade gṛtsamadayoḥ gṛtsamadeṣu

Compound gṛtsamada -

Adverb -gṛtsamadam -gṛtsamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria