Declension table of ?gṛktavatī

Deva

FeminineSingularDualPlural
Nominativegṛktavatī gṛktavatyau gṛktavatyaḥ
Vocativegṛktavati gṛktavatyau gṛktavatyaḥ
Accusativegṛktavatīm gṛktavatyau gṛktavatīḥ
Instrumentalgṛktavatyā gṛktavatībhyām gṛktavatībhiḥ
Dativegṛktavatyai gṛktavatībhyām gṛktavatībhyaḥ
Ablativegṛktavatyāḥ gṛktavatībhyām gṛktavatībhyaḥ
Genitivegṛktavatyāḥ gṛktavatyoḥ gṛktavatīnām
Locativegṛktavatyām gṛktavatyoḥ gṛktavatīṣu

Compound gṛktavati - gṛktavatī -

Adverb -gṛktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria