Declension table of ?gṛktavat

Deva

MasculineSingularDualPlural
Nominativegṛktavān gṛktavantau gṛktavantaḥ
Vocativegṛktavan gṛktavantau gṛktavantaḥ
Accusativegṛktavantam gṛktavantau gṛktavataḥ
Instrumentalgṛktavatā gṛktavadbhyām gṛktavadbhiḥ
Dativegṛktavate gṛktavadbhyām gṛktavadbhyaḥ
Ablativegṛktavataḥ gṛktavadbhyām gṛktavadbhyaḥ
Genitivegṛktavataḥ gṛktavatoḥ gṛktavatām
Locativegṛktavati gṛktavatoḥ gṛktavatsu

Compound gṛktavat -

Adverb -gṛktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria