Declension table of ?gṛjyamāna

Deva

NeuterSingularDualPlural
Nominativegṛjyamānam gṛjyamāne gṛjyamānāni
Vocativegṛjyamāna gṛjyamāne gṛjyamānāni
Accusativegṛjyamānam gṛjyamāne gṛjyamānāni
Instrumentalgṛjyamānena gṛjyamānābhyām gṛjyamānaiḥ
Dativegṛjyamānāya gṛjyamānābhyām gṛjyamānebhyaḥ
Ablativegṛjyamānāt gṛjyamānābhyām gṛjyamānebhyaḥ
Genitivegṛjyamānasya gṛjyamānayoḥ gṛjyamānānām
Locativegṛjyamāne gṛjyamānayoḥ gṛjyamāneṣu

Compound gṛjyamāna -

Adverb -gṛjyamānam -gṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria