Declension table of ?gṛjya

Deva

MasculineSingularDualPlural
Nominativegṛjyaḥ gṛjyau gṛjyāḥ
Vocativegṛjya gṛjyau gṛjyāḥ
Accusativegṛjyam gṛjyau gṛjyān
Instrumentalgṛjyena gṛjyābhyām gṛjyaiḥ gṛjyebhiḥ
Dativegṛjyāya gṛjyābhyām gṛjyebhyaḥ
Ablativegṛjyāt gṛjyābhyām gṛjyebhyaḥ
Genitivegṛjyasya gṛjyayoḥ gṛjyānām
Locativegṛjye gṛjyayoḥ gṛjyeṣu

Compound gṛjya -

Adverb -gṛjyam -gṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria