Declension table of gṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativegṛhyasūtram gṛhyasūtre gṛhyasūtrāṇi
Vocativegṛhyasūtra gṛhyasūtre gṛhyasūtrāṇi
Accusativegṛhyasūtram gṛhyasūtre gṛhyasūtrāṇi
Instrumentalgṛhyasūtreṇa gṛhyasūtrābhyām gṛhyasūtraiḥ
Dativegṛhyasūtrāya gṛhyasūtrābhyām gṛhyasūtrebhyaḥ
Ablativegṛhyasūtrāt gṛhyasūtrābhyām gṛhyasūtrebhyaḥ
Genitivegṛhyasūtrasya gṛhyasūtrayoḥ gṛhyasūtrāṇām
Locativegṛhyasūtre gṛhyasūtrayoḥ gṛhyasūtreṣu

Compound gṛhyasūtra -

Adverb -gṛhyasūtram -gṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria