Declension table of gṛhyaprayoga

Deva

MasculineSingularDualPlural
Nominativegṛhyaprayogaḥ gṛhyaprayogau gṛhyaprayogāḥ
Vocativegṛhyaprayoga gṛhyaprayogau gṛhyaprayogāḥ
Accusativegṛhyaprayogam gṛhyaprayogau gṛhyaprayogān
Instrumentalgṛhyaprayogeṇa gṛhyaprayogābhyām gṛhyaprayogaiḥ gṛhyaprayogebhiḥ
Dativegṛhyaprayogāya gṛhyaprayogābhyām gṛhyaprayogebhyaḥ
Ablativegṛhyaprayogāt gṛhyaprayogābhyām gṛhyaprayogebhyaḥ
Genitivegṛhyaprayogasya gṛhyaprayogayoḥ gṛhyaprayogāṇām
Locativegṛhyaprayoge gṛhyaprayogayoḥ gṛhyaprayogeṣu

Compound gṛhyaprayoga -

Adverb -gṛhyaprayogam -gṛhyaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria