Declension table of ?gṛhyamāṇā

Deva

FeminineSingularDualPlural
Nominativegṛhyamāṇā gṛhyamāṇe gṛhyamāṇāḥ
Vocativegṛhyamāṇe gṛhyamāṇe gṛhyamāṇāḥ
Accusativegṛhyamāṇām gṛhyamāṇe gṛhyamāṇāḥ
Instrumentalgṛhyamāṇayā gṛhyamāṇābhyām gṛhyamāṇābhiḥ
Dativegṛhyamāṇāyai gṛhyamāṇābhyām gṛhyamāṇābhyaḥ
Ablativegṛhyamāṇāyāḥ gṛhyamāṇābhyām gṛhyamāṇābhyaḥ
Genitivegṛhyamāṇāyāḥ gṛhyamāṇayoḥ gṛhyamāṇānām
Locativegṛhyamāṇāyām gṛhyamāṇayoḥ gṛhyamāṇāsu

Adverb -gṛhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria