Declension table of ?gṛhyamāṇa

Deva

NeuterSingularDualPlural
Nominativegṛhyamāṇam gṛhyamāṇe gṛhyamāṇāni
Vocativegṛhyamāṇa gṛhyamāṇe gṛhyamāṇāni
Accusativegṛhyamāṇam gṛhyamāṇe gṛhyamāṇāni
Instrumentalgṛhyamāṇena gṛhyamāṇābhyām gṛhyamāṇaiḥ
Dativegṛhyamāṇāya gṛhyamāṇābhyām gṛhyamāṇebhyaḥ
Ablativegṛhyamāṇāt gṛhyamāṇābhyām gṛhyamāṇebhyaḥ
Genitivegṛhyamāṇasya gṛhyamāṇayoḥ gṛhyamāṇānām
Locativegṛhyamāṇe gṛhyamāṇayoḥ gṛhyamāṇeṣu

Compound gṛhyamāṇa -

Adverb -gṛhyamāṇam -gṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria