Declension table of gṛhyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhyamāṇam | gṛhyamāṇe | gṛhyamāṇāni |
Vocative | gṛhyamāṇa | gṛhyamāṇe | gṛhyamāṇāni |
Accusative | gṛhyamāṇam | gṛhyamāṇe | gṛhyamāṇāni |
Instrumental | gṛhyamāṇena | gṛhyamāṇābhyām | gṛhyamāṇaiḥ |
Dative | gṛhyamāṇāya | gṛhyamāṇābhyām | gṛhyamāṇebhyaḥ |
Ablative | gṛhyamāṇāt | gṛhyamāṇābhyām | gṛhyamāṇebhyaḥ |
Genitive | gṛhyamāṇasya | gṛhyamāṇayoḥ | gṛhyamāṇānām |
Locative | gṛhyamāṇe | gṛhyamāṇayoḥ | gṛhyamāṇeṣu |