Declension table of ?gṛhyamāṇa

Deva

MasculineSingularDualPlural
Nominativegṛhyamāṇaḥ gṛhyamāṇau gṛhyamāṇāḥ
Vocativegṛhyamāṇa gṛhyamāṇau gṛhyamāṇāḥ
Accusativegṛhyamāṇam gṛhyamāṇau gṛhyamāṇān
Instrumentalgṛhyamāṇena gṛhyamāṇābhyām gṛhyamāṇaiḥ gṛhyamāṇebhiḥ
Dativegṛhyamāṇāya gṛhyamāṇābhyām gṛhyamāṇebhyaḥ
Ablativegṛhyamāṇāt gṛhyamāṇābhyām gṛhyamāṇebhyaḥ
Genitivegṛhyamāṇasya gṛhyamāṇayoḥ gṛhyamāṇānām
Locativegṛhyamāṇe gṛhyamāṇayoḥ gṛhyamāṇeṣu

Compound gṛhyamāṇa -

Adverb -gṛhyamāṇam -gṛhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria