Declension table of ?gṛhītavatī

Deva

FeminineSingularDualPlural
Nominativegṛhītavatī gṛhītavatyau gṛhītavatyaḥ
Vocativegṛhītavati gṛhītavatyau gṛhītavatyaḥ
Accusativegṛhītavatīm gṛhītavatyau gṛhītavatīḥ
Instrumentalgṛhītavatyā gṛhītavatībhyām gṛhītavatībhiḥ
Dativegṛhītavatyai gṛhītavatībhyām gṛhītavatībhyaḥ
Ablativegṛhītavatyāḥ gṛhītavatībhyām gṛhītavatībhyaḥ
Genitivegṛhītavatyāḥ gṛhītavatyoḥ gṛhītavatīnām
Locativegṛhītavatyām gṛhītavatyoḥ gṛhītavatīṣu

Compound gṛhītavati - gṛhītavatī -

Adverb -gṛhītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria