Declension table of gṛhītavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhītavatī | gṛhītavatyau | gṛhītavatyaḥ |
Vocative | gṛhītavati | gṛhītavatyau | gṛhītavatyaḥ |
Accusative | gṛhītavatīm | gṛhītavatyau | gṛhītavatīḥ |
Instrumental | gṛhītavatyā | gṛhītavatībhyām | gṛhītavatībhiḥ |
Dative | gṛhītavatyai | gṛhītavatībhyām | gṛhītavatībhyaḥ |
Ablative | gṛhītavatyāḥ | gṛhītavatībhyām | gṛhītavatībhyaḥ |
Genitive | gṛhītavatyāḥ | gṛhītavatyoḥ | gṛhītavatīnām |
Locative | gṛhītavatyām | gṛhītavatyoḥ | gṛhītavatīṣu |