Declension table of ?gṛhītavat

Deva

NeuterSingularDualPlural
Nominativegṛhītavat gṛhītavantī gṛhītavatī gṛhītavanti
Vocativegṛhītavat gṛhītavantī gṛhītavatī gṛhītavanti
Accusativegṛhītavat gṛhītavantī gṛhītavatī gṛhītavanti
Instrumentalgṛhītavatā gṛhītavadbhyām gṛhītavadbhiḥ
Dativegṛhītavate gṛhītavadbhyām gṛhītavadbhyaḥ
Ablativegṛhītavataḥ gṛhītavadbhyām gṛhītavadbhyaḥ
Genitivegṛhītavataḥ gṛhītavatoḥ gṛhītavatām
Locativegṛhītavati gṛhītavatoḥ gṛhītavatsu

Adverb -gṛhītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria