Declension table of gṛhītavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhītavat | gṛhītavantī gṛhītavatī | gṛhītavanti |
Vocative | gṛhītavat | gṛhītavantī gṛhītavatī | gṛhītavanti |
Accusative | gṛhītavat | gṛhītavantī gṛhītavatī | gṛhītavanti |
Instrumental | gṛhītavatā | gṛhītavadbhyām | gṛhītavadbhiḥ |
Dative | gṛhītavate | gṛhītavadbhyām | gṛhītavadbhyaḥ |
Ablative | gṛhītavataḥ | gṛhītavadbhyām | gṛhītavadbhyaḥ |
Genitive | gṛhītavataḥ | gṛhītavatoḥ | gṛhītavatām |
Locative | gṛhītavati | gṛhītavatoḥ | gṛhītavatsu |